Saturday, 14 July 2018

शास्त्र में विदेशगमन निषेध

(क) वेदे म्लेच्छदेशगमननिषेधाे यथा-
न जनमियान् नान्तमियात् ।(माध्यन्दिनीयवाजसनेयिशुक्लयजुर्वेदशतपथब्राह्मणे १४।४।१।११,
काण्ववाजसनेयिशुक्लयजुर्वेदशतपथब्राह्मणे १६।३।३।१०, काण्वबृहदारण्यकाेपनिषदि १।३।१०)।
(ख) स्मृताै म्लेच्छदेशगमननिषेधाे यथा -
न गच्छेन् म्लेच्छविषयम् (विष्णुधर्मसूत्रे ८४।२),
म्लेच्छदेशे न च व्रजेत् (शङ्खस्मृताै १४।३०),
(ग) पुराणे म्लेच्छदेशगमननिषेधाे यथा -
सिन्धाेरुत्तरपर्यन्तं तथाेदीच्यतरं नरः।
पापदेशाश् च ये केचित् पापैरध्युषिता जनैः ।।
शिष्टैस् तु वर्जिता ये वै ब्राह्मणैर् वेदपारगैः।
गच्छतां रागसम्माेहात् तेषां पापं न नश्यति ।।
(ब्रह्माण्डपुराणे ३।१४।८१,८२, वायुपुराणे २।१६।७०,७१)
तस्मात् शुद्धकुलीन-आस्तिकैर्वेदवादिभिर्ब्राह्मणैः समुद्रपारम्लेच्छदेशगमनं नैव कार्यम् ।

https://m.facebook.com/story.php?story_fbid=1882319005319927&substory_index=0&id=1691859181032578

No comments:

Post a Comment

ज्ञ वर्ण का उच्चारण

'ज्ञ' वर्ण के उच्चारण पर शास्त्रीय दृष्टि- संस्कृत भाषा मेँ उच्चारण की शुद्धता का अत्यधिक महत्त्व है। शिक्षा व व्याकरण के ग्रंथोँ म...